Friday, June 24, 2016

Siddhantakaumudi with Sarala Vyakhya by Taranatha Tarkavachaspati


अपवादं तिरस्कृत्य पाणिन्यसत्त्वकं चिरं।
कृत्स्ना च कौमुदी येन सरलया हि टीकिता॥
विजयो वङ्गवासिनां पुनर्येन नवीकृतः।
कृत्याऽनया नवीनया विशालबुद्धिना खलु॥
तारानाथं प्रणम्य तं वाचस्पत्यादिकारकं।
कृतिः सा सरला तस्य पुनरुत्सृज्यते मुदा॥
परमप्रमोदास्पदमिदं यत् पण्डितरूपैः श्रीमद्भिस्तारानाथतर्कवाचस्पतिभट्टाचार्यमहाभागैर्विनिर्मिता वैयाकरणसिद्धान्तकौमुद्याष्टीका सरला नाम बहुवर्षात्परं विदुषां पुरस्तात् पुनःप्रस्तूयते। वाङ्गैश्च पण्डितैः कृतानां कौमुदीटीकानां मध्य इयमेव प्राथम्येन परिगणनार्हेति श्रीशम्भुचन्द्रविद्यारत्नप्रणीततर्कवाचस्पतिमहाभागानां जीवनचरिततः प्रतीयते। श्रूयते ततश्चास्या दर्शनेन काशीस्थानामपि विदुषाम् ईर्षासूये जाते। आतश्च प्रतिस्पर्धित्वेनेदृश्येका कौमुदीटीका केनचिदपि तदानीं निर्मातुमसाम्प्रतम्। एतट्टीकानिर्माणेन खलु तेषां विद्वत्प्रवराणां तर्कवाचस्पतिपादानां वैयाकरणत्वेन प्रसिद्धिरासेतुहिमाचलं परिव्याप्तेति।  ग्रन्थकृतां भट्टाचार्यमहाभागानां जीवद्दशायां तावदस्याः संस्करणत्रयं जातमिति एतत्सरलाख्यटीकाया बहुलप्रचारितत्वे प्रमाणम्। अतोऽस्याः पुनःप्रचारेण तु पाणिनिव्याकरणपिपठिषूणां महोपकारो भविष्यतीति विश्वसिमः।
It is a matter of immense pride for us to present a digital version of the Saralā, a 19th century Sanskrit commentary on the Vaiyākaraṇasiddhāntakaumudī of Bhaṭṭojī Dīkṣita, by Prof. Tārānātha Tarkavācaspati Bhaṭṭācārya of Vācaspatya fame.  From Pt. Śambhucandra Vidyāratna’s biography of Tārānātha Tarkavācaspati it appears that it is the first Sanskrit commentary on the Siddhāntakaumudī written by any Bengali scholar.  From the same source we learn that this commentary, Saralā, generated professional and academic jealousy even in the minds of contemporary scholars of Pāṇinian grammar residing in Benares, the cultural capital of India, who when asked to compose a like commentary on the Siddhāntakaumudī to discount the uniqueness of the Saralā, remained silent in failure.  The authorship of this commentary led to the widespread fame of Tarkvācaspati as an outstanding grammarian of the Pāṇinian School.  Also the fact of the running of the Saralā through three editions during the lifetime of Tārānātha Tarkavācaspati legitimates its claim to immense popularity.  Thus we earnestly believe that a widespread cultivation of this commentary will immensely benefit students of Pāṇinian grammar all over the world.


DOWNLOAD LINKS

Siddhantakaumudi with Sarala Vyakhya Volume 1
Siddhantakaumudi with Sarala Vyakhya Volume 2

No comments:

Post a Comment